Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.37
Previous
Next
Original
इत्थं रूपधरं देवमनेकाद्भूतविक्रमम् ।
कर्णिकामध्यगं तस्य हृदाद्यामुख्यमन्त्रवत् ? ॥ ३७ ॥
Previous Verse
Next Verse