Śrīkoṣa
Chapter 20

Verse 20.38

पद्मच्छदान्तरस्थां च तदाकरद्युतिं विना ।
किन्त्वङ्गानां च सर्वत्र ध्यानमुक्तं सितादिकम् ॥ ३८ ॥