Śrīkoṣa
Chapter 20

Verse 20.39

गजाननो जयत्सेनो हरिवक्त्रो महाबलः ।
कालप्रकृतिसञ्ज्ञश्च चतुर्थः (क्, ख्: चत्वारः) कमलोद्भव ॥ ३९ ॥