Śrīkoṣa
Chapter 20

Verse 20.40

गणराजेश्वरा ह्येते चत्वारश्चण्डविग्रहाः ।
आज्ञाप्रतीक्षकाश्चास्य सुश्वेतचमरोद्यताः ॥ ४० ॥