Śrīkoṣa
Chapter 20

Verse 20.55

स्थित आहवनीयादिभेदेन मखयाजिनाम् ।
पतितं (ग्, घ्: ऋक्पूतम्) हुतमादाय तर्पयत्यखिलं जगत् ॥ ५५ ॥