Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.56
Previous
Next
Original
एवं मन्त्रमयाद्यागात् सात्त्विकात् ब्रह्मभावितात् (क्, ख्: सात्विका ब्रमभविनः) ।
सम्प्राप्य गुरुमूर्तेर्वै (ग्, घ्: गुरुदत्तेर्वै) प्रापणं मन्त्रसत्कृतम् (ग्, घ्: संस्कृतम्) ॥ ५६ ॥
Previous Verse
Next Verse