Śrīkoṣa
Chapter 20

Verse 20.57

अनाहूतामराणां च सर्वलोकनिवासिनाम् ।
स्वयं संविभजत्याशु तदनुग्रहकाम्यया ॥ ५७ ॥