Śrīkoṣa
Chapter 20

Verse 20.58

सर्वासां मन्त्रमूर्तीनां मध्ये मुख्यपरा त्वया ।
मूर्तिरेका समुद्दिष्टा वासुदेवाख्यलक्षणा ॥ ५८ ॥