Śrīkoṣa
Chapter 20

Verse 20.59

तद्दत्तशिष्टैर्निर्दिष्टं विष्वक्सेनस्य चार्चनम् ।
यथा पृथक्पृथग्यागो (यागः साधकः इति साधु) मूर्तीनां साधकः प्रभो ॥ ५९ ॥