Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.66
Previous
Next
Original
समत्वं सति भेदे वै चतुर्णां येऽत्र सर्वदा ।
यद्ब्रह्मण्याधिपत्येन पिण्डीकृत्येथ ? (क्, ख्: पिण्डीकृत्येत पवतः) पत्रवत् ॥ ६६ ॥
Previous Verse
Next Verse