Śrīkoṣa
Chapter 20

Verse 20.67

चित्ते ते पूर्णषाड्गुण्यसलक्षण * * * * (क्: तक्षण * * *; ख्: लक्षणम * * *; ग्, घ्: लक्षणमनेश्वरम्) ।
प्रवृत्तिकालादारभ्य त्वात्मकालावसानकम् ॥ ६७ ॥