Śrīkoṣa
Chapter 20

Verse 20.70

आमूलाद्ब्रह्मनिष्ठं च निर्मुक्तमखिलैः परैः ।
अन्त एव हि तद्व्यूहे नार्चना विहिता (क्, ख्: नानाविहितता) द्विज ॥ ७० ॥