Śrīkoṣa
Chapter 20

Verse 20.73

मोक्षाद्यभीष्टसिध्यर्थमेकैकं यदि पूज्यते ।
द्वितयं त्रितयं वाऽपि भिन्नभावनया द्विज ॥ ७३ ॥