Śrīkoṣa
Chapter 20

Verse 20.78

लाञ्छनाम्बरवर्णाद्यैर्यदन्योन्यैः पृथक् पृथक् ।
कालेन (क्, ख्: कूलेन) कृतकृत्यत्वं ? (ग्, घ्: कृतकृत्यर्थम्) मुक्तो रोगादिकैर्मलैः ॥ ७८ ॥