Śrīkoṣa
Chapter 20

Verse 20.81

आश्रयोर्थतनाकार्यः ? परिवारस्सदैव हि ।
तस्या द्विदेवतेन्द्रस्य तद्देवस्य ? तथैव हि ॥ ८२ ॥