Śrīkoṣa
Chapter 20

Verse 20.83

देवद्रव्यं तु किं नाथ देवस्वं च किमुच्यते ।
गणान्नं (क्, ख्: गणं च न) च निषिद्धं च भक्तानं भक्तवत्सल ॥ ८४ ॥