Śrīkoṣa
Chapter 20

Verse 20.84

यत् कोषे विद्यते किञ्चित् पत्रालङ्कारपूर्वकम् ।
लग्नं च भवमूर्तौ तत् प्रसादेन ममान्तरे ॥ ८५ ॥