Śrīkoṣa
Chapter 20

Verse 20.85

विपणे वा तदीये च देवद्रव्यं तु विद्धि तत् ।
नगरग्रामपर्यन्तविषये गोगजादयः ॥ ८६ ॥