Śrīkoṣa
Chapter 4

Verse 4.2

सुप्रणीतं प्रमाणं च ज्ञात्वा वै माण्डलीयकम् ।
अपणीतप्रमाणा वा मानमाहृत्य मण्डलात् ॥ २ ॥