Śrīkoṣa
Chapter 20

Verse 20.86

शालिसस्येक्षुपुष्पाद्या दासीदासाः कुटुम्बिनः ।
सत्सम्बन्धं च वाणिज्यं (क्, ख्: तत्सम्बन्धं च व * * * पुत्र पशुबान्धवाः) सपुत्रपशुबान्धवम् ॥ ८७ ॥