Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.88
Previous
Next
Original
दोषदं चापि माद्यस्मा ? (क्, ख्: दोषा * * * ञ्चापि * * * माद्यस्मात्; ग्, घ्: कामस्मात्) दक्षय्यनरकप्रदम् ।
प्राक् प्रवृत्तमतस्तस्मिन् निबन्धा ? देवतागृहे ॥ ८९ ॥
Previous Verse
Next Verse