Śrīkoṣa
Chapter 20

Verse 20.88

दोषदं चापि माद्यस्मा ? (क्, ख्: दोषा * * * ञ्चापि * * * माद्यस्मात्; ग्, घ्: कामस्मात्) दक्षय्यनरकप्रदम् ।
प्राक् प्रवृत्तमतस्तस्मिन् निबन्धा ? देवतागृहे ॥ ८९ ॥