Śrīkoṣa
Chapter 20

Verse 20.89

प्रयत्नात् पोषणीयं च योति ? नूनमथा यथा ? ।
प्रवृत्तकार्याकरणाद्वैष्णवायतनेषु च ॥ ९० ॥