Śrīkoṣa
Chapter 20

Verse 20.90

प्राप्नोति सुमहद्दोषं राजा राजपदेषु च ।
यथा तद्बिपुला (ग्, घ्: यद्धनविपुला) कीर्तिस्तथा चेहाक्षयं सुखम् (घ्: शुभम्) ॥ ९१ ॥