Śrīkoṣa
Chapter 20

Verse 20.94

मन्त्रसन्तर्पणादन्ते याजिनां यजतां वर ।
गर्वबुद्धिविमुक्तानां भक्षणं सर्वशुद्धिकृत् ॥ ९५ ॥