Śrīkoṣa
Chapter 20

Verse 20.98

नाप्रार्थितं गृहीतव्यं पुष्पमात्रं कदाचन ।
स वै ? मन्त्रेण विभवाद्ग्राह्यं (ग्, घ्: विभवोदग्रात्) केचिद्दिगाजिना ? ॥ ९९ ॥