Śrīkoṣa
Chapter 20

Verse 20.101

स न रुप्यति वै तस्य एवं मन्त्रेश्वरो गुरोः ।
फलपर्यवसानं च सेवार्थं यस्समुद्यतः ॥ १०२ ॥