Śrīkoṣa
Chapter 20

Verse 20.102

न तेन प्रार्थना कार्या स्वल्पेऽप्यर्थे नृपस्य च ।
सम्प्रयच्छेत् प्रसन्नश्चेत् स्वयं तुष्टमयो ? यदि ॥ १०३ ॥