Śrīkoṣa
Chapter 20

Verse 20.103

प्रसादमिति (क्, ख्: प्रस * * * वै ब्रूया * * * चाभि) वै ब्रूयात् शिरसा चाभिनन्दयन् (ग्, घ्: चाभिनन्द्य यत्) ।
नाभिं ? कुर्याच्च मेधावी महार्थफललम्पका ? ॥ १०४ ॥