Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.105
Previous
Next
Original
आराध्यमूर्तेर्मन्त्रस्तु नैवेद्यस्य (क्, ख्: नैवेद्यस्तु) जगत्पते ।
विनियोगं महाज्ञानमपि (क्, ख्: महा * * * नमपि) शिष्टस्य का गतिः ॥ १०६ ॥
Previous Verse
Next Verse