Śrīkoṣa
Chapter 20

Verse 20.106

मण्डलावयवेशानां बाह्याधारसशक्तिषु (ग्, घ्: बाह्या * * * शशक्तिषु) ।
गुर्वादिकालनाथानां दत्तं यद्विभवे सति ॥ १०७ ॥