Śrīkoṣa
Chapter 20

Verse 20.111

एतद्विसर्जनात् पूर्वं विहितं कमलोद्भव ।
प्रतिषिद्धं च सर्वेषां मन्त्र चक्रे विसर्जिते (क्, ख्: * * * क्षेत्रविसर्जने) ॥ ११२ ॥