Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.114
Previous
Next
Original
दत्तशिष्टमतस्सर्वं दत्तं वाऽप्यव्ययाक्षयम् ।
समभृत्य ? च निष्पिष्य ह्यगाधेऽम्भसि यत्नतः ॥ ११५ ॥
Previous Verse
Next Verse