Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.117
Previous
Next
Original
तस्मान्मन्त्रेश दृक्पूतं (क्, ख्: दिक्पूतम्) नैवेद्यं पावनं परम् ।
कुरुते कायशुद्धिं च तच्छुद्ध्या काललाघवम् (क्, तच्छूध्या * * * ख) ॥ ११८ ॥
Previous Verse
Next Verse