Śrīkoṣa
Chapter 20

Verse 20.117

तस्मान्मन्त्रेश दृक्पूतं (क्, ख्: दिक्पूतम्) नैवेद्यं पावनं परम् ।
कुरुते कायशुद्धिं च तच्छुद्ध्या काललाघवम् (क्, तच्छूध्या * * * ख) ॥ ११८ ॥