Śrīkoṣa
Chapter 20

Verse 20.119

प्रदानाच्चोदनाच्चैव श्रेयांस्त्यागो हि पूर्वात् ।
न येन लोभो लोकस्य दोषस्योपरि सम्भवेत् ॥ १२० ॥