Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.120
Previous
Next
Original
भवेत् तल्लोभमुक्तानामतीव विमला मतिः ।
या या वेत्ति परप्राप्तिफलदं (ग्, घ्: यथा वेत्ति फलप्राप्ति) कर्म शाश्वतम् ॥ १२१ ॥
Previous Verse
Next Verse