Śrīkoṣa
Chapter 20

Verse 20.120

भवेत् तल्लोभमुक्तानामतीव विमला मतिः ।
या या वेत्ति परप्राप्तिफलदं (ग्, घ्: यथा वेत्ति फलप्राप्ति) कर्म शाश्वतम् ॥ १२१ ॥