Śrīkoṣa
Chapter 21

Verse 21.1

देव त्वया शक्तिचयः (क्, ख्: शक्तितया; ग्: शक्तितयो; घ्: शक्तितयोपरासकृस) पुरा तु समुदीरितः ।
तस्याहं श्रोतुञ्च्छामि सविन्यासं च लक्षणम् ॥ १ ॥