Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.1
Previous
Next
Original
देव त्वया शक्तिचयः (क्, ख्: शक्तितया; ग्: शक्तितयो; घ्: शक्तितयोपरासकृस) पुरा तु समुदीरितः ।
तस्याहं श्रोतुञ्च्छामि सविन्यासं च लक्षणम् ॥ १ ॥
Previous Verse
Next Verse