Śrīkoṣa
Chapter 21

Verse 21.3

स्वधा विद्याणिसा माया (क्, ख्: विद्यारणीमया) मूर्तिह्रींश्श्रीः (क्, ख्: मूर्तिह्रीम्ः श्रीस्तुलाद्युती) कला द्युतिः ।
निष्ठा ऋज्वी रुचिश्चेष्टा शोभा शुद्धिर्विभूत्यतः ॥ ३ ॥