Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.4
Previous
Next
Original
वृत्तिर्व्याप्तिर्गतिस्सुप्तिर्भागा वागीश्वरी रतिः ।
सिद्धिर्नतिः (क्, ख्: सिद्धि * * * * क्रीडा) प्लुतिः क्रीडा सम्पत् कीर्तिश्शिखा मतिः ॥ ४ ॥
Previous Verse
Next Verse