Śrīkoṣa
Chapter 21

Verse 21.9

दलमध्ये हृदादीनां बहिर्वा सिद्ध्यपेक्षया ।
आसां मुख्यांशमध्ये (क्, ख्: आसां मुख्येंशमध्ये) तु * * * * (ग्, घ्: विनासं स्यात्) परं पदम् ॥ ९ ॥