Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.9
Previous
Next
Original
दलमध्ये हृदादीनां बहिर्वा सिद्ध्यपेक्षया ।
आसां मुख्यांशमध्ये (क्, ख्: आसां मुख्येंशमध्ये) तु * * * * (ग्, घ्: विनासं स्यात्) परं पदम् ॥ ९ ॥
Previous Verse
Next Verse