Śrīkoṣa
Chapter 21

Verse 21.10

यथेष्टं लभते भोगमङ्गसङ्गाद्बहिः स्थितम् ।
शेषव्योमावृतादूर्ध्वे बद्धपद्मासनात्तु (क्, ख्: व्योमाहृतादूर्ध्वे शुद्धपद्मा) वै ॥ १० ॥