Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.10
Previous
Next
Original
यथेष्टं लभते भोगमङ्गसङ्गाद्बहिः स्थितम् ।
शेषव्योमावृतादूर्ध्वे बद्धपद्मासनात्तु (क्, ख्: व्योमाहृतादूर्ध्वे शुद्धपद्मा) वै ॥ १० ॥
Previous Verse
Next Verse