Śrīkoṣa
Chapter 21

Verse 21.11

पर्येयाः परियोगेन वीक्षमाणाः परं प्रभुम् ।
पृथग्यागावतीर्णानां मन्त्राणामेवमेव हि ॥ ११ ॥