Śrīkoṣa
Chapter 21

Verse 21.13

अष्टपत्रं विनाऽन्यस्मिन् पद्मे (क्, ख्: पत्रे) केसरसन्तते ।
मूलदेशे यथा याति कर्णिकोपममष्टकम् ॥ १३ ॥