Śrīkoṣa
Chapter 21

Verse 21.14

एवं चाखिलयागानां न्यासस्स्याद्देवतासु च ।
मुक्तवैकं मिश्रचक्रं तु शारदं कमलोद्भव ॥ १४ ॥