Śrīkoṣa
Chapter 4

Verse 4.7

अष्टभिस्तु प्रमाणोत्थैरङ्गुलं च यवोदरैः ।
गोलकं हि कलश्चैव (ख्: कलाश्चैव) नाम स्याद्द्व्यङ्गुलस्य च ॥ ७ ॥