Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.21
Previous
Next
Original
वामहस्तेन (ग्, घ्: वामहस्ते च सर्वासां ध्यायेदभिमतान्वितम्) चान्येन ध्यायेदभिमतार्थदाः ।
मन्त्रवत् (क्, ख्: मन्त्रवक्त्रमचारिण्ण्यः) क्रमचारिण्यस्तद्वत् सर्वफलप्रदाः ॥ २१ ॥
Previous Verse
Next Verse