Śrīkoṣa
Chapter 22

Verse 22.2

आधेयमब्जसम्भूत स्वेऽविकारे (ग्, घ्: स्वे विकारोर्ध्वरूपिणि) स्वरूपिणि ।
स्वयमाद्यन्तयोरुद्धं (क्, ख्: सधर्माद्यन्तयोरुद्धम्) सूत्रे मणिगणा (ग्, घ्: मणिगणो) यथा ॥ २ ॥