Śrīkoṣa
Chapter 22

Verse 22.4

अभ्यस्तवासनानां च कर्मिणां कर्मशान्तये ।
तदिच्छाविष्कृतानां च भोगकैवल्यसिद्धये ॥ ४ ॥