Śrīkoṣa
Chapter 22

Verse 22.6

न (ग्: नतिर्यक वृष्ट्?वपूर्वे च) तिर्यग्ब्रह्मपूर्वे च न हेयादिविकल्पना ।
या विशेषविकल्पैस्तु प्रत्यस्तमितलक्षणा ॥ ६ ॥