Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.9
Previous
Next
Original
तेनैव हस्तमानेन गुरुशिष्योत्थितेन च ।
मण्डलादौ तु सर्वत्र निदध्या (क्: निदध्या * * * कल्पना; ख्, ग्: निदध्याध्वात्म) * * * * कल्पना ॥ ९ ॥
Previous Verse
Next Verse