Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.17
Previous
Next
Original
स्थित्वा वृद्धिर्विकारैस्तु (ग्, घ्: स्थित्वाबुद्धिर्विकारैस्तैः) सह चाष्टाभिरब्जज ।
यत्राथ देवतात्वेन वाग्विकारा मृगादयः (ग्, घ्: यत्राहि- -वाग्विकारान्मृगादयः) ॥ १७ ॥
Previous Verse
Next Verse